B 117-13 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 117/13
Title: Kulārṇavatantra
Dimensions: 31 x 10.5 cm x 147 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4893
Remarks:
Reel No. B 117-13 Inventory No. 36658
Title Kulārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31. 0 x 10. 5 cm
Folios 7
Lines per Folio 8
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/4893
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurave namaḥ || śrīgaṇeśāya namaḥ ||
guruṃ gaṇapatiṃ durgāṃ baṭukaṃ śivam acyutaṃ |
brahmāṇaṃ girijāṃ lakṣmīṃ, vāṇīṃ vande vibhūtaye || [[1]]
anādyā(2)yākhilādyāya, māyine gatamāyine |
arūpāya sarūpāya, śivāya gurave namaḥ || [[2]]
parāprasādamantrāya saccidānandacetase |
agniṣomasvarūpāya (!) trya(3)mbakāya namao namaḥ || [[3]] ||
[[śrī]]umovāca ||
bhagavan devadeveśa, pañcakṛtyavidhāyaka |
sarvvadā bhaktisu⟪ra⟫labha, śaraṇāgata[[va]]tsala || [[4]] ||
kuleśa parameśāna, karuṇā(4)mṛtavāridhe |
asāre ghorasaṃsāre, sarvve duḥkhamalīmasāḥ || (fol. 1v1–4)
End
bhogo yogāyate sākṣā,t pātakaṃ su(7)kṛtāyate |
mokṣāyate ca saṃsāraḥ kuladharmme kuleśvari ||[[24]]
brahmendrācyutarūdrādi,devatāmunirākṣasāḥ |
kuladharmmaparā devi, mānaveṣu ca kā ka(8)thā || 25
vihāya sarvvadharmmāṃś ca, nānāgurumatāni ca |
kulam ekaṃ hi jānīyā,d yadicchet siddhim ātmanaḥ ||[[26]]
pūrvvajanmakṛtābhyāsā,t kulajñānaṃ prakāśa/// (fol. 7r6–8)
Colophon
iti śrīkulārṇave mahārahasye sa(6v1)rvvā[[ga]]mottame sapādalakṣe graṃthe paṃcamakhaṇḍe, jīvasthitikathanaṃ nāma prathamollāsaḥ || || 1 || || (fol.6r8–v1)
Microfilm Details
Reel No. B 117/13
Date of Filming 07-10-1971
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-10-2006
Bibliography