B 117-13 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 117/13
Title: Kulārṇavatantra
Dimensions: 31 x 10.5 cm x 147 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4893
Remarks:


Reel No. B 117-13 Inventory No. 36658

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31. 0 x 10. 5 cm

Folios 7

Lines per Folio 8

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/4893

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave namaḥ || śrīgaṇeśāya namaḥ ||

guruṃ gaṇapatiṃ durgāṃ baṭukaṃ śivam acyutaṃ |

brahmāṇaṃ girijāṃ lakṣmīṃ, vāṇīṃ vande vibhūtaye || [[1]]

anādyā(2)yākhilādyāya, māyine gatamāyine |

arūpāya sarūpāya, śivāya gurave namaḥ || [[2]]

parāprasādamantrāya saccidānandacetase |

agniṣomasvarūpāya (!)  trya(3)mbakāya namao namaḥ || [[3]] ||

[[śrī]]umovāca ||

bhagavan devadeveśa, pañcakṛtyavidhāyaka |

sarvvadā bhaktisu⟪ra⟫labha, śaraṇāgata[[va]]tsala || [[4]] ||

kuleśa parameśāna, karuṇā(4)mṛtavāridhe |

asāre ghorasaṃsāre, sarvve duḥkhamalīmasāḥ || (fol. 1v1–4)

End

bhogo yogāyate sākṣā,t pātakaṃ su(7)kṛtāyate |

mokṣāyate ca saṃsāraḥ kuladharmme kuleśvari ||[[24]]

brahmendrācyutarūdrādi,devatāmunirākṣasāḥ |

kuladharmmaparā devi, mānaveṣu ca kā ka(8)thā || 25

vihāya sarvvadharmmāṃś ca, nānāgurumatāni ca |

kulam ekaṃ hi jānīyā,d yadicchet siddhim ātmanaḥ ||[[26]]

pūrvvajanmakṛtābhyāsā,t kulajñānaṃ prakāśa/// (fol. 7r6–8)

Colophon

iti śrīkulārṇave mahārahasye sa(6v1)rvvā[[ga]]mottame sapādalakṣe graṃthe paṃcamakhaṇḍe, jīvasthitikathanaṃ nāma prathamollāsaḥ ||     || 1 ||     || (fol.6r8–v1)

Microfilm Details

Reel No. B 117/13

Date of Filming 07-10-1971

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-10-2006

Bibliography